________________
१६७२
प्रजापतिस्मृतिः। न पुत्रपुत्री तदपत्यभार्या न बन्धुरङ्गीकृतचित्तधारणम् । संप्राप्य वैधव्य(धुर्य) मनङ्गसंभवो यस्तिष्ठति व्यक्ततया स वज्यः ।।
रोगी हीनातिरक्ताङ्गः काणः पौन वस्तथा । अवकीर्णी कुण्डगोलौ कुनखो श्यावदन्तकः ।।८२ भृतकाध्यापकः कुष्ठी कन्यादृष्य भिशस्तकः । क्लीबान्धमूकबधिराः कुजशी (नख) वृषलीपतिः ॥८३ परपूर्वापतिः स्तेनः कदुष्टश्च निन्दितः । भोक्तारः षोडशे यस्य (ये च) ते वा द्रव्यलोभतः ॥८४ वृषोत्सर्गस्य कर्तारो वर्जनीयाः सदैव हि । पितुर्गृहेषु या कन्या रजः पश्यत्यसंस्कृता ।।८५ सा कन्या वृषली ज्ञेया तत्पतिर्वपलीपतिः । महिपोत्युच्यते भार्या सा चैव व्यभिचारिणी ॥८६ तान्दोषान्क्षमते यस्तु स वै माहिषकः स्मृतः। अज्ञानादथ वा लोभान्मोहाद्वाऽपि विशेषतः ।।८७ समघ योऽन्नमादाय महाघ तु प्रयच्छति । स वै वाधुषिको नाम अनर्हः सर्वकर्मसु ।।८८ वृषोत्सगस्य कर्तारं यदि पश्यन्ति पूर्वजाः । रौरवं नरकं यान्ति कुम्भीपाकं सुदारुणम् ।।८६ कालालकं वार्धषिकं मध्ये च वृषलीपतिम् । श्राद्ध माहिषकं दृष्ट्वा निराशा यान्ति पूर्वजाः ॥६० यो लोभादसवर्णानामाद्यश्राद्धान्यनुक्रमात् । स षोडशकं (श) वृषोत्सगं कुर्यात्कालालकः स्मृतः ।।११