________________
१६५६
देवलस्मृतिः ।
मृतसूते तु दासीनां पत्नीनां चानुलोमिनाम् । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ॥६ अपेयं येन संपीतमभक्ष्यं चापि भक्षितम् । म्लेच्छनीतेन विप्रेण अगम्यागमनं कृतम् ॥७ तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम् । चान्द्रायणं तु विप्रस्य सपरा कं प्रकीर्तितम् ॥८ पराकमेकं क्षत्त्रस्य पादकृच्छ्र ेण संयुतम् । पराकाधं तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ॥ नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत् । चतुर्णामपि वर्णानामन्यथाऽशुद्धिरस्ति हि ॥ १० प्रायश्चित्तविहीनं तु यदा तेषां कलेवरम् । कर्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ||११ म्लेच्छेनतेन शूद्रैर्वा हारिते दण्डमेखले । संस्कारप्रमुखं तस्य सवं कार्यं यथाविधि ॥१२ संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा | दातव्यं शुद्धमिच्छद्भिरश्वगोभूमिकाश्चनम् ॥१३ तदाऽसौ तु कुटुम्बानां पङ्क्ति प्राप्नोति नान्यथा । स्वभायां च यथान्यायं गच्छन्नेव विशुध्यति ॥१४ अथ संवत्सरादूर्ध्वं म्लेच्छैर्नीतो यदा भवेत् । प्रायश्चित्ते तु संचीर्णे गङ्गास्नानेन शुध्यति ॥ १५ सिन्धुसौवीरसौराष्ट्र तथा प्रत्यन्तवासिनः । कलिङ्गकौणाङ्गान्गत्वा संस्कारमर्हति ॥ १६