SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ [चतुर्थो १६५२ व्यासस्मृतिः। अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः। सकल्पं सरहस्यश्च तमाचार्य प्रचक्षते ॥४३ इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च। . अग्निष्टोमादिभिर्यझै येन चेष्टं स इ(यि)ष्टवान् ॥४४ मीमांसते च यो वेदान् षड्भिरङ्गैः सविस्तरैः। इतिहासपुराणानि स भवेद्वेदपारगः ॥४५ ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन । ईहपथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्सहेत् ॥४६ ब्राह्मणः स भवेश्चैव देवानामपि दैवतम् । प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥४७ ब्राह्मणस्य मुखं क्षेत्रं निष्ककरमकण्टकम् । वापयेत्तत्र बीजानि सा कृषिः सार्वकामिकी ॥४८ सुक्षेत्रो वापयेबीजं सुपाये दापयेद्धनम् । सुक्षेत्रे च सुपाये च क्षिप्तं नैव विदुष्यति ॥४६ विद्याविनयसम्पन्ने ब्राह्मणे गृहमागते । क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम् ॥५० नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते । दीयमानं रुदत्यन्नं भयाद्वे दुष्कृतं कृतम् ॥५१ वेदपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् । नच मूर्ख निराहारं षड्रात्रमुपवासिनम् ॥५२ यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो (भारत)द्विजाः। तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥५३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy