________________
१६५०
व्यासस्मृतिः। [चतुर्थाजीवन्ति जीविते यस्य विप्रा मित्राणि वान्धवाः । जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥२१ क्रिमयः किं न जीवन्ति भक्षयन्ति परस्परम् । परलोकाविरोधेन यो जीवति स जीवति ॥ पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः । किं कायेन सुगुप्तेन (सुपुष्टेन) वलिना चिरजीविनः ।।२२ प्रासादधमपि ग्रासमर्थिभ्यः किं न दीयते। . इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥२३ अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति ।, दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति ॥२४ प्राणनाशस्तु कर्तव्यो यः कृतार्थो न सो (र्थः सनो) ऽमृतः । अकृतार्थस्तु यो मृत्यु प्राप्तः खरसमोहि सः ॥२५ अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥२६ मृतवत्सा यथा गौश्च तृष्णा लोभेन दुह्यति । परस्परस्य दानानि लोकयात्रा न धर्मतः॥२७ अदृष्टे चाशुभे (चाश्रुते) दानं भोक्ता चैव न दृश्यते । पुनरागमनं नास्ति तत्र दानमनन्तकम् ।।२८ मातापितृषु यद्दद्याद् भ्रातृषु श्वशुरेषु च । जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसंक्रमः ॥२६ पितुः शतगुणं दानं सहस्रं मातुरुच्यते । भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥३० इन्दुक्षयः पिता ज्ञेयो माता चैव दिनक्षयः । संक्रान्तिर्भगिनी चैव व्यतीपातः सहोदरः। अहन्यहनि दातव्यं ब्राह्मणेभ्यो मुनीश्वर | आगमिष्यति यत् पात्रं तत्पात्रं तारयिष्यति ॥३१