________________
१६४८
व्यासस्मृतिः।
[चतुर्थों
॥ चतुर्थोऽध्यायः॥ अथ गृहस्थाश्रमप्रशंसापूर्वक तीर्थधर्म वर्णनम् । इति व्यासकृतं शास्त्रं धर्मसारसमुच्चयम् । आश्रमे यानि पुण्यानि मोक्षधर्माश्रितानि च ॥१ गृहाश्रमात् परोधों नास्ति नास्ति पुनः पुनः। सर्वतीर्थफलं तस्य यथोक्तं यस्तु पालयेत्॥२ गुरुभक्तो भृत्यपोषी दयावाननुसूयकः । नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥३ स्वदारे यस्य सन्तोषः परदारनिवर्तनम् । अपवादोऽपि नो यस्य तस्य तीर्थफलं गहे ॥४ परदारान् परद्रव्यं हरते यो दिने दिने । सर्वतीर्थाभिषेकेण पापं तस्य न नश्यति ॥५ गृहेषु सेवनीयेषु सर्वतीर्थफलं ततः। अन्नदस्य त्रयो भागाः कर्ता भोगेन लिप्यते ।६ प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम्। न पापं संस्पृशेत्तस्य बलिं भिक्षा ददाति यः ॥७ पादोदकं पादवृतं दीपमन्नं प्रतिश्रयम् । यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः॥८ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिबन्ति पितरोऽमृतम् ।।