________________
ऽध्यायः ]
गृहस्थाह्निकवर्णनम् ।
१६४७
पलाशपद्मपोषु गृहस्थो भोक्तुमर्हति । ब्रह्मचारी यतिश्चैव श्रेयोयद्भोक्तुमर्हति ॥६२ अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्वलित्रयम् । भूपतये भुवः पतये भूतानां पतये तथा ॥६३ अपः प्राश्य ततः पश्चात् पञ्चप्राणाहुतिःक्रमात् । स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ॥६४ अनन्यचित्तो भुञ्जीत वाग्यतोऽनमकुत्सयन् । आतृप्तेरन्न मश्नीयादक्षुण्णां पात्रमुत्सृजेत् ॥६५ उच्छिष्टमन्नमुद्धृत्य प्रासमेकं भुवि क्षिपेत् । आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ॥६६ वृत्तवृद्ध(पुरावृत्त)कथाभिश्वशेषाहमतिवाहयेत् । सायं सन्ध्यामुपासीत हुत्वाऽग्नि भृत्यसंयुतः ॥६७ आपोशानक्रियापूर्वमश्नीयादन्वहं द्विजः। सायमप्यतिथिः पूज्यो होमकालागतो(द्विजः)ऽनिशम् ॥६८ श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः । नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ॥६६ अप्रत्यगुत्तरशिराः शयीत शयने शुभे। शक्तिमानुचिते काले स्नानं सन्ध्या न हापयेत् ॥७० ब्राह्म मुहूर्ते चोत्थाय चिन्तयेद्धितमात्मनः ।
शक्तिमान् मतिमान् नित्यं वृत्तमेतत् समाचरेत् ॥७१ इति वेदव्यासीये धर्मशास्त्रे गृहस्थाह्निकोनाम तृतीयोऽध्यायः ।