________________
पाकयज्ञादिविधिनिरूपणम् ।
भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत्, विसर्जये दनुब्रज्य सुतृप्तश्रोत्रियातिथीन् । मित्र मातुलसम्बन्धिबान्धवान् समुपागतान् ॥४१ भोजयेद् गृहिणो भिक्षां सत्कृतां भिक्षुकोऽर्हति । स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्यधोगतिम् ॥४२ गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु । बुभुक्षितेषु भुञ्जानं गृहस्थोऽश्नाति किल्विषम् ॥४३ नाद्याद्गृध्येन्न पाकान्नं कदाचिदनिमन्त्रितः । निमन्त्रितोऽपि निन्द्येन प्रत्याख्यानं द्विजोऽर्हति ॥ ४४
ऽध्यायः ]
क्षुद्राभिशस्तवार्धुष्यवाग्दुष्टक्रूर तस्कराः । क्रुद्धापविद्धबद्धोग्रवधबन्धनजीविनः ॥४५
शैलूष शौण्डिकोन्नद्धोन्मत्तत्रात्यत्र तच्युताः । नग्ननास्तिक निर्लज्जैपिशुनव्यसनान्विताः || ४६
कदर्य्यस्त्रीजितानार्य्यपरवादकृता नराः ।
अनीशाः (अमित्रा) कीर्तिमन्तोऽपि राज देवस्वहारकाः ||४७
शयनासनसंसर्गवृत्तकर्मादिदूषिताः ।
अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ||४८
१६४५
अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात्स तत्समः । नापितान्वयमित्राद्ध सीरिणो दासगोपकाः ॥४६
शूद्राणामप्यमीषान्तु भुक्त्वाऽनं नैव दुष्यति । धर्मेणान्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः ||५०