________________
१६४४ व्यासस्मृतिः।
[तृतीयोभूतानां पतये चेति नमस्कारेण शास्त्रवित् । दद्याद्वलित्रयश्चान पितृभ्यश्च स्वधा नमः ॥३२ पात्रनिणेजनं वारि वायव्य दिशि निःक्षिपेत् । उद्धृत्य षोडशमासमात्रमन्नं घृतोक्षितम् । इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्या समुत्सृजेत् । गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः॥३३ षड्भ्योऽनमन्वहं दद्यात् पितृयज्ञविधानतः । वेदादीनां पठेत् किञ्चिदल्पं ब्रह्ममखाप्तये ॥३४ ततोऽन्यदनमादाय निर्गत्य भवनाद्वहिः। काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेनासमेव च ॥३५ उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्तकम् । अप्रमुक्तोऽतिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः ॥३६ आगतं दूरतः (श्रान्ते) शान्तं भोक्तुकाममकिश्चनम्। . दृष्टा संमुखमभ्येत्य सत्कृत्य प्रश्रयार्चनैः ॥३७ पादधावनसम्मानाभ्यञ्जनादिभिरचितः । त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः ॥३८ कालागतोऽतिथिईष्टवेदपारो गृहागतः । द्वावेतौ पूजितौ स्वर्ग नयतोऽधस्त्वपूजितौ। विवाहनातकक्ष्माभृदाचार्यसुहृत्विजः ॥३६ अर्ध्या भवन्ति धर्मेण प्रतिवर्ष गृहागताः । गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ॥४०