SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सस्नानादिविधि पूर्वाहकत्यवर्णनम्। १६४१ ॥ तृतीयोऽध्यायः॥ अथ सन्नादिविधि पूर्वाहकृत्यवर्णनम् । . नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् । त्रिविधं (कम) तच्च वक्ष्यामि गृहस्पस्यावधार्यताम् ॥१ यामिन्याः पश्चिमे यामे त्यक्तनिद्रो हरि स्मरेत् । आलोक्य मङ्गलद्रव्यं कर्माऽऽवश्यकमाचरेत् ॥२ .. कृतशौचो निषेव्याग्निं दन्तान प्रक्ष्याल्य वारिणा । स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ॥३ जुहोत्यनुदिते भानावित्येक उदिते रवौ। जपेदादित्यदेवत्यान्मन्त्रान्मन्त्रनियोगवित् । वेदवेदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत् । अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजोत्तमः ।।४ अलब्धं प्रापयेल्लब्ध्वा क्षणमात्रं समापयेत् । समर्थो हि समर्थन नाविज्ञातः कचिद्वसेत् ॥५ सरित्सरसि वापीषु गर्तप्रस्रवणादिषु । स्नायीत यावदुद्धृत्य पञ्च पिण्डानि वारिणा ॥६ तीर्थाभावेऽप्यशक्यां वा स्नायात्तोयैः समाहृतः । गृहाङ्गणगतस्तत्र यावदम्बरपीडनम् ॥७ स्नानमब्दैवतैः कुर्यात् पावनैश्चापि मार्जनम् । मन्त्रैः प्राणांत्रिरायम्य सौरैश्चाकं विलोकयेत् ॥८ तिष्ठन् स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् । ऋचाश्च यजुषां साम्नामथर्वाङ्गिरसामपि ॥8 .
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy