________________
१६४० व्यासस्मृतिः।
द्वितीयोव्यभिचारेण दुष्टानां पतीनां दर्शनाहते। धिक्कृतायामवाध्यायामन्यत्र वासयेत् पतिः ॥४६ पुनस्तामार्तवस्नाता पूर्ववद् व्यवहारयेत् । घूर्वाध धर्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ॥५० सुदुष्टी व्यसनासक्तामहितामधिवासयेत् । अधिविनामपि विभुः स्त्रीणान्तु समतामियात् ॥५१ विवर्णा दीनवदना देहसंस्कारवर्जिता। पतिव्रता निराहारा शोष्यते प्रोषिते पतौ ॥५२ मृतं भरिमादाय ब्राह्मणी वह्निमाविशेत् । जीवन्ती चेत्यक्तकेशा तपसा शोधयेद्वपुः ॥५३ सर्वावस्थासु नारीणां न युक्तं स्यादरक्षणम् । तदेवानुक्रमात् कार्य पितृभर्तृसुतादिभिः॥५४ जाताः सुरक्षिताया ये पुत्रपौत्रप्रपौत्रकाः । ये यजन्ति पितॄन् योर्मोक्षप्राप्तिमहोदयः ॥५५ मृतानामग्निहोत्रेण दाहयेद्विधिपूर्वकम् ।।
दाहयेदविलम्बन भार्याश्चात्र व्रजेत सा॥५६ इति श्रीवेदव्यासीये धर्मशास्ले स्न्यधिकारोनाम द्वितीयोऽध्यायः ।