________________
१६३८
व्यासस्मृतिः ।
छायेवानुगता स्वच्छा सखीव हितकर्मसु । दासीवाऽऽदिष्टकार्येषु भार्या भर्तुः सदा भवेत् ॥ २७
ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत् । वैश्वदेवकृतैरन्नैर्भोजनीयांश्च भोजयेत् ॥२८ पतिचैतदनुज्ञाता शिष्टमन्वाद्यमात्मना । भुक्त्वा नयेदहः शेषमायव्यय विचिन्तया ॥ २६ पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ॥३० कृतान्नसाधना साध्वी मुभृशं भोजयेत् पतिम् । बातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च ॥ ३१ आस्तीर्य साधुशयनं ततः परिचरेत् पतिम् । सुप्ते पतौ तदभ्यासे स्वपेत्तद्गतमानसा । अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ॥ ३२ नोचैर्वदेन्न परुषं न बहून् पत्युरप्रियम् । न केनचित् विवदेव अप्रलापविलापिनी ॥ ३३ नचातिव्ययशीला स्यान्न धर्मार्थविरोधिनी । प्रमादोन्माद रोषेर्ष्यावचनञ्चातिमानिताम् ॥३४ पैशुन्य हिंसाविद्वेषमहाहङ्कारधूर्तताः । नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् ||३५ एवं परिचरन्ती सा पतिं परमदैवतम् । यशः शमिह यात्येव परत्र च सलोकताम् ||३६ योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते । रजोदर्शनतोदोषात् सर्वमेव परित्यजेत् ॥ ३७
[ द्वितीयो