________________
ऽध्यायः] गृहस्थधर्मवर्णनं, खीधर्माभिधानञ्च वर्णनम् । १६३०
कृतदारोऽमिपत्नीभ्यां कृतवेश्मा गृहं वसेत् । स्वकृत्यं वित्तमासाद्य वैतानाग्निं न हापयेत्॥१६ स्मात वैवाहिके वह्नौ श्रोतं वैतानिकामिषु । कर्म कुर्यात् प्रतिदिनं विधिवत् प्रीतिपूर्वतः ॥१७ सम्यग्धर्मार्थकामेषु दम्पतिभ्यामहर्निशम् । एकचित्ततया भाव्यं समानव्रतवृत्तितः॥१८ न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम् । भावतो पतिदेशाद्वा इति शास्त्रविधिः परः॥१६ पत्युः पूर्व समुत्थाय देहशुद्धिं विधाय च । उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम ॥२० मार्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गनम् । शोधयेदग्निकार्याणि स्निग्धान्युष्णेन वारिणा ॥२१ प्रोक्षण्यैरिति तान्येव यथास्थनं प्रकल्पयेत् । द्वन्द्वपात्राणि सर्वाणि न कदाचिद्वियोजयेत् ॥२२ शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत्। महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वथा ॥२३ मृद्भिश्च शोधयेचुल्ली तत्राग्नि विन्यसेत्ततः । स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च ॥२४ कृतपूर्वाह्नकार्या च स्वगुरूनभिवादयेत्। ताभ्यां भर्तृपितृभ्यां वा भ्रातृमातुलबान्धवैः ।।२५ वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् । मनोवाकर्मभिः शुद्धा पतिदेशानुवर्तिनी ॥२६