SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ॥ अथ ॥ *॥ (वेद) व्यासस्मृतिः॥ -antet॥ श्रीगणेशाय नमः ॥ ___...००... ॥ प्रथमोऽध्यायः ॥ अथ धर्माचरणादेशप्रयुक्त-वर्ण-षोडशसंस्कारवर्णनम् । वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम् । पप्रच्छुर्मुनयोऽभ्येत्य धर्मान् वर्णव्यवस्थितान् ॥१ स पृष्टः स्मृतिमान् स्मृत्वा स्मृति वेदार्थगर्भिताम् । ज्वाचाथ प्रसन्नात्मा मुनयः श्रूयता मिति ॥२ यत्र यत्र स्वभावेन कृष्णसारो मृगः सदा । . चरते तत्र वेदोक्तो धर्मो भवितु मर्हति ॥३ श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते । तत्र श्रोतं प्रमाणन्तु तयोद्वैधे स्मृतिर्वरा ॥४ ब्राह्मणःक्षत्रियोवैश्यनयो वर्णा द्विजातयः । श्रुतिस्मृतिपुराणोक्तधर्मयोग्यास्तु (ते नराः) नेतरे ॥५ शूद्रोवर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy