________________
१६३०
. लघुव्याससंहिता
द्वितीयोविसृज्य बान्धवजनं शपेच्छुष्कपदो निशि। नोत्तराभि मुखः सुप्यात् पश्चिमाभिमुखो न च ॥८८ अवारमुखो न नग्नो वा न च भिन्नासने कचित् । न भग्नायान्तु खटायां शून्यागारे तथैव च ॥८६ इत्येव मखिलं प्रोक्त महन्यहनि वै पुरा। ब्राह्मणोक्तं कृत्यजात मपवर्ग फलप्रदम् ।।१०। नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः। स याति नरकान् घोरान् शूकरेष्वभि जायते ॥६१ नान्यो विमुक्तये पन्था मुत्काप्रमधिकं स्वकम् । तस्मात्सर्वाणि भूतानि मुक्तये परमेष्ठिनः ॥२
लघुव्यासस्मृतौ द्वितीयोऽध्यायः । इति लघुव्याससंहिता समाप्ता ।
ॐ तत्सत् ।