________________
ऽध्यायः ]
पञ्चमहायज्ञवर्णनम् ।
वैश्वदेवं विनार्थेन सायम्प्रातर्विधीयते ।
एकन्तु भोजयेद्विप्रं पितॄनुद्दिश्य यत्सदा ॥५७ नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः । उद्धृत्य वाथवाशक्तः किश्विदन्नं समाहितः ||५८ वेदार्थ तत्व विदुषे द्विजाय वोप पादयेत् । पूजयेश्वासनं नित्यं नमस्येदचयेश्च तम् ॥५६ मनोवाक्कमभिः शान्तमागतं स्व गृहं गतम् । हन्तकार मथा वा भिक्षां वा शक्तितो द्विजः ॥ ६० दद्यादतिथये नित्यं बुध्येत परमेश्वरम् । भिक्षामाहुर्यासमात्रमग्र तस्य चतुष्टयम् ॥ ६१ पुष्कलं हन्तकारस्यात्तश्चतुर्गुण मुत्तमम् । गोदोह कालमात्रं वै प्रतीक्ष्यं ह्य तिथि स्वयम् ॥६२ अभ्यागतान्यथाशक्ति भोजयेदतिथिं सदा । आदत्वा देवता भूत भृत्या तिथि पितृष्वपि ॥ ६३ भुञ्जीत चेत्समूढात्मातिर्यग्योनिञ्च गच्छति । वेदाभ्यासोऽन्वशक्त्या महायज्ञक्रिया क्रमाः ॥ ६४ नाशयन्त्याशु पापानि वेदानामर्चनं तथा । यो मोहादथवा लोभादकृत्वा देवतार्चनम् ||६५ भुङ्क्ते स यानि नरकान् शूकरेष्वभिजायते । तस्मात्सर्व प्रयत्नेन कृत्वा कर्माणि वै शनैः ॥ ६६ भुञ्जीत स्वजनैः सार्धं स याति परमाङ्गतिम् । प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।
१६२७