________________
१६२२
लघुव्याससंहिता। [द्वितीयोविना दर्मेण यत्कर्म विना सूत्रोण वा पुनः। नाक्षयस्तद्भवेत्सवं नेहामुत्र फलप्रदम् ॥४ देवतादीनमस्कुर्यादुपहारं निवेदयेत् । दद्यात्पुष्पादिकां स्तेषां वृद्धांश्चैवाभिवादवेत् ।।५ गुरुम्चैवाप्युपासीत हितं तस्य समाचरेत् । वेदाभ्यासस्ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः॥६ वेदमध्यापयेच्छिण्यान् धारयेच विपाठयेत् । अपेक्षेत च शास्त्राणि मन्वादीनि द्विजोत्तमाः ! । वैदिकानियमान्वेदान्वेदाङ्गानि च सर्वशः ॥७ उपेयादीश्वरज्चैव योगक्षेमाथसिद्धये । साधयेद्विविधानम् कुटुम्बार्थे तथैव च ॥८ ततो मध्याह्नसमये स्नानाथं मृदमाहरेत् । पुष्पाक्षतान्कुशलितान् गोमयं गन्धमेव च । नदीषु देवखातेषु तटाकेषु सरित्सु च । स्नानं समाचरेनित्यं निदीप्रस्रवणेषु च ॥१० परकीयनिपानेषु न स्नायाद्वै कदाचन । पञ्च पिण्डान् समुद्धृत्य स्नायाद्वा सम्भवात् पुनः ॥११ मृदेकया शिरः क्षाल्य द्वाभ्यां नाभे स्तथोपरि । अतश्चतसृभिः कार्य पादौ षड्भि स्तथैव च ॥१२ मृत्तिका च समाविष्टा त्वार्द्रामलकमात्रतः । गोमयस्य प्रमाणं तत् तेनानं लेपयेत्ततः ॥१३ .