________________
१६२०
लघुव्याससंहिता। [प्रथमोआचम्य प्रयतो नित्यं प्रातःस्नानं समाचरेत् । मध्याङ्गुलिसमस्यौल्यं द्वादशाङ्गुलिसम्मितम् ॥१६ सत्वचन्दन्तकाष्ठं स्यात्तस्याग्रेण तु धावयेत् । क्षीरवृक्षसमूद्भूतं मालिनीसम्भवं शुभम् ।।१७ अपामार्गश्च विल्वञ्च करवीरं विशेषतः। वर्जयित्वा निषिद्धानि गृहीत्वैकं यथोदितम् ॥१८ अपहृत्य दिनं पापं भक्षयित्वा विधानवित् । आचम्य प्रयतोनित्यं स्नानं प्रातः समाचरेत् ॥१६ नोत्पादयेत्तकाष्ठमाल्या धावयेत् कचित् । प्रक्षाल्य भत्त्या तर्जन्या शुचौ देशे समाहितः ॥२० स्नात्वा सन्तर्पयेद्देवान् ऋषीन् पितृगणान् क्रमात् । आचम्य मन्त्रवन्नित्यं पुनराचम्य वाम्यतः ॥२१ मार्जनं वारुणैमन्त्रैरात्मानं सकुशोदकैः । आपोहिष्ठादिव्याहृतिभिः सावित्र्या वारुणैस्तथा ॥२२ ओकारव्याहृतियुतां गायत्री वेदमातरम् । जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥२३ प्राक् तु तेन समासीनो दर्भेषु सुसमाहितः। प्राणायामत्रयं कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ॥२४ या सन्ध्या सा जगत्सृष्टिस्थितिसंयमकारिणी। ऐश्वरी तु पराशक्ति स्तत्र यत्र समुद्भवा ।।२५ सवितु मण्डलगतां गायत्रीं वै जपेद्बुधः। प्रामुखः प्रयतो विप्रः सन्ध्योपासन माचरेत् ॥२६