SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अनेकपापानां प्रायश्चित्तवर्णनम् । १६०६ उद्वहेदभिरूपान्तमन्यथा पतितस्तु सः। अपि राजन्यकवये वार्षिकब्राह्मणोवतम् ॥१०२ तस्यान्ते वृषभैकेन सहस्रं गोदानमाचरेत् । सपं हत्वा माषमात्रं दद्यात् सुवर्णरजतताम्रत्रपुसीसकांस्यासनामद्भिरेवमृत्स्नायुक्ताभिस्तेजसाञ्चोच्छिष्टानां भस्मना त्रिः। प्रक्षालनं कनकरजतमणिशङ्खशुक्त्युपलानां वज्रविदलरज्जुचर्मणाधाद्भिः शौचमिति । अपि चाण्डालश्वपचस्पृष्टे वा विण्मूत्र एव च । त्रिरात्रेण विशुद्धिः स्याद् भुक्तोच्छिष्टः सदाचरेत्॥१०३ पिता पितामहो यस्य अग्रजो वाथ कस्यचित् । तपोऽग्निहोत्रमन्गेषु न दोषः परिदेवने ॥१०४ अमावास्यायां यो ब्राह्मणं समुद्दिश्य पितामहम् । ब्राह्मणी स्त्री समभ्यर्च्य मुच्यते सर्वपातकैः ॥१०५ अमावास्यां तिथिं प्राप्य यममाराधयेद्भवम् । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥१०६ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । संपूज्य ब्राह्मणमुखः सर्वपापैः प्रमुच्यते ॥१०७ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्टे व प्रथमे यामे मुच्यते सर्वपातकः ॥१०८ सर्वत्र दानग्रहणे मुच्यते सोमयागतः । शान्त्या च दक्षिणां गृह्णन् हिरण्यप्रतिमामपि ॥१०६ अयुतेनैव गायत्र्या मुच्यते सर्वपातकैः । इत्योशनस्मृतौ नवमोऽध्यायः । समाप्ताचेयं-औशनसस्मृतिः। ॐ तत्सत् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy