________________
१६०८ औशनसस्मृतिः। [नवमो
मानुष्यास्ति च संस्पृष्ट्वा स्नानमेव विशुध्यति । कृत्वाप्यध्यनं विप्रश्चरेदिक्षानुवत्सरम् ।।११ कृतघ्नो ब्राह्मणगृहे पञ्चसम्वत्सरं व्रती। .. हुकारं ब्राह्मणस्योक्वा त्वङ्कारन्तु गरीयसः ॥६२ स्नात्वाचम्य ततः शेषं प्रणिपत्य प्रसादयेत् । ताडयित्वा तृणेनैव कर्णे बद्ध्वा च वाससा ॥६३ विवादे परिनिर्जित्य प्रणिपत्य प्रसादयेत् । अवगृह्य चरेत् कृच्छ्रमतिकृच्छ्रनिपातने ॥६४ कृच्छातिकृछः कुर्वीत विप्रस्योत्पाद्य शोणितम् । . गुरोराक्रोशने चैव कृच्छं कुर्य्याद्विशोधनम् ।।६५ एकरात्रं द्विरात्रं वा तत्पापस्यापनुत्तये । देवर्षीणामभिमुखं ष्ठीवताकोशनाकृते ।।६६ . उलूकादि जनुर्जित्वा दातव्यश्च हिरण्यकम् । देवोधानेन यः कुन्मूित्रोचारं सकृद् द्विजः॥१७ छिन्याच्छिन्नन्तु शुद्धयर्थ चरेबान्द्रायणं व्रतम् । देवतायतने मूत्रं कृत्वा देहाद् द्विजोत्तमः ।।६८ शिश्नस्योत्कृन्तनं कृत्वा चान्द्रायणमथाचरेत् । देवतानामृषीणाश्च वेदानाञ्चैव कुत्सनम् ॥88 कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः। वस्तु सम्भाषणं कृत्वा सात्वा देवान् समर्चयेत् ॥१०० स्त्री यदा बालभावेन महापापं करोति हि । प्रायश्चित्तं प्रतस्यास्य पित्रा तद्वतचारिणीम् ॥१०१