________________
ऽध्यायः] अनेकपापानां प्रायश्चित्तवर्णनम् । १६००
चाण्डालन्तु शवं स्पृष्टा कृच्छूकुर्यात् द्विजोत्तमः । दृष्टा नभस्थं नक्षत्रमहोरात्रेण शुध्यति ॥४० सुरां स्पृष्टा द्विजः कुर्यात् प्राणायमत्रयं शुचिः। पलाण्डं लशुनं चैव घृतं प्राश्य विशुष्यति ।।८१: .. ब्राह्मणस्तु शुना दृष्टस्त्र्यहं सायं पयः पिबेत् । नभिरूद्धस्य दष्टस्य तदेव त्रिगुणं भवेत् ॥८२ स्यादेतत्रिगुणं बाह्वोनि स्यात्तु चतुर्गुणम् । स्नात्वा जपेत्तु गायत्रीं श्वभिर्दष्टो द्विजोत्तमः ॥८३ पञ्चयज्ञानकृत्वा तु यो भुक्ते प्रत्यहं गृही। अनातुरस्य निधनं कृच्छार्द्धन विशुष्यति ॥८४ आहिताग्ने रुपस्थानं यः कुर्यान्न तु पर्वणि । भृतौ गच्छेत् न भार्यायां सोऽपि कृच्छ्राद्ध माचरेत् ॥८५ विना द्विरप्सु वा कुर्याच्छरीरं सनिषेवते। सचैलो जलमाप्लुत्य गामालभ्य विशुध्यति ॥८६ . . गायत्र्यष्टसहस्रन्तु यहं चोपवसेद् गृही। . अनुगच्छेच्च यः शूद्रं प्रेतभूतं द्विजोत्तमः ।।८७ . गायत्र्यष्टसहस्रन्तु जपं कुर्यान्नदीषु च । अकृत्वा शपथं विप्रो विप्रस्य विधिसंयुते ॥८८ मृषैव यावकान्नेत्रे कुर्याश्चान्द्रायणं व्रतम्। पंक्तौ विषमदानञ्च कृत्वा कृच्छण शुध्यति | छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद् घृतम् । रक्षेदादित्यमशुचिं दृष्ट्वामीन्द्रजमेव च ।।६०