SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ १६०० औशनसस्मृतिः। [ नवमोअहोरात्रोषितो भूत्वा तप्तकृच्छू समाचरेत् । उदक्यागमने विप्रत्रिरात्रेण विशुध्यति ॥५ क्षत्रीमैथुनमासाद्य चरेचान्द्रायणव्रतम् । पराकेणाथवा शुद्धिरित्याह भगवानजः । मण्डूकं नकुलं काकं विड्वराहञ्च मूषिकम् ॥६ श्वानं हत्वा द्विजः कुर्यात् षोडशाख्यमहाव्रतम् । पयः पिबेत्रिरात्रन्तु श्वानं हत्वा त्वतन्द्रितः॥७ मार्जारं चाथ नकुलं योजनं वाऽध्वनो ब्रजेत् । कृच्छं द्वादशमात्रन्तु कुर्यादश्वबधे द्विजः ॥८ अथ कृष्णायसी दद्यात् सपं हत्वा द्विजोचमः । बलाकं रङ्कवं चैव मूषिकं कृतलम्भकम् ॥ वराहन्तु तिलद्रोणं तिलाटञ्चैव तित्तिरिम् । शुकं द्विहायनं वत्सं क्रौञ्च हत्वा निहायनम् ॥१० हत्वा हंसं बलाकञ्च बकटिट्टिभमेव च । वानरञ्चैव भासश्च स्वयं वा ब्राह्मणाय गाम् ॥११ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्याद वत्सतरमुष्टं हत्वा तु कृष्णलम् ॥१२ जीविते चैव तृप्ताय दद्यादस्थिमतां वधे। अस्थ्नाञ्चैव हि हिंसायां प्राणायामेन शुध्यति ॥१३ फलदानन्तु विप्राणां चेदनादाहिकं शतम्। गुल्मवल्लीलतानाश्च वीरुधां फलमेव च ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy