________________
१५६८
औशनसस्मृतिः। [अष्टमोस्नात्वाश्वमेधावभृथे पूतः स्यादथ वा द्विजः। प्रदद्याच्चाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ।।२१ चरेद्वा वत्सरं कृत्स्नं ब्रह्मचर्यपरायणः । ब्राह्मणः स्वर्णहारी च तत्पापस्यापनुत्तये ॥२२ गुरुभार्या समारुह्य ब्राह्मणः काममोहितः । उपमूहेत् त्रियं तप्तां कान्तां कालायसीकृताम् ॥२३ स्वयं वा शिश्नवृषणे उत्कृत्यादथवाञ्जलौ । आतिष्ठेद्दक्षिणामाशा मा निपातमजिह्मतः ॥२४ गुर्वर्थ बहवः शुध्यै चरेद् वा ब्रह्मणो व्रतम् । शाखां कर्कटकोपेतां परिष्वज्याथ वत्सरे ॥२५ अधःशयीत निरतो मुच्यते गुरुतल्पगः। कृच्छञ्चाब्दश्चरेद्विपश्चीरवासाः समाहितः ॥२६ अश्वमेधावभृतके स्नात्वा मुच्येद् द्विजोत्तमः। कालेऽष्टके वा भुञ्जानो ब्रह्मचारी सदाव्रतः॥१७ स्थानासनाचं विचरेदधनोऽप्यु पयनतः। अधःशायी त्रिभिवषैस्ततः शुध्येत पातकात् ॥१८ चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः । पतितः सम्प्रयुक्ताना मयं गच्छति निष्कृतिम् । पतितेन तु संस्पर्श लोभेन कुरुते द्विजः॥१६ सकृत् पापापनोदार्थ तस्यैव व्रतमाचरेत् । तप्तकृच्छ्च रेद्वाथ सम्वत्सरमवन्द्रितः॥२०