SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ औशनसस्मृतिः । शुचिरक्रोधनस्त्वन्यान् कालेऽन्नौ भोजयेद् द्विजान् । शुष्कान्नेन फलैर्वापि पितरं जुहुयात्तथा ॥३ न स्पृशेयुरिमानन्ये न भूतेभ्यः समाचरेत् । सूतके तु सपिण्डानां संस्पर्शो नैव दुष्यति । सूतके सूतकाचैव वर्जयित्वा तृणं पुनः ॥४ अधीयानस्तथा यज्वा वेदविच्चाऽपि यो भवेत् । चतुर्थे पञ्चमे वाह्नि संस्पर्शे कथितो बुधैः ॥ ५ स्पृश्यास्तु सर्वमेवैते स्नानात्तु दशमाहनि ||६ दशाहं निर्गुणं प्रोक्तमाशौचं दासनिर्गुणे । एवं द्वित्रिगुणैर्युक्तं चतुश्चैकदिने शुचि ॥७ दशाहात्तु परं सम्यगधीयीत जुहोति च । चतुर्थे त्वस्य संस्पर्शो मनुराह प्रजापतिः ॥८ क्रियाहीनस्य मूर्खस्य महारोगिण एव च । ये एषां मरणस्याहुर्मरणान्तमशौचकम् ॥६ त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् । प्राक्संस्कारात्त्रिरात्रं स्याद्दशरात्रमतः परम् ॥ जन्मद्विवर्षगे प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदिहात्यन्तनिर्गुणः ॥ ११ अदन्तजातमरणे मातापित्रोस्तदिष्यते । जातदन्ते त्रिरागं स्यादन्तः स्यात् यत्र निर्णयः ॥ १२ आदन्तजन्मनः सद्य आचौलादेकरात्रकम् । त्रिरात्रमुपनयनाद्दशरात्रमुदाहृतम् ॥१३ १५८८ [ षष्ठो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy