________________
१५८६ औशनसस्मृतिः ।
पञ्चमोयो हि तद् विधिना कुर्य्याच्छ्राद्धं संयतमानसः । व्यपेतकल्मषो नित्यं यात्यसौ वैष्णवं पदम् ॥८४ तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः । आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥८५ अपिमूलफलैर्वापि प्रकुर्यान्निर्धनो द्विजः। तिलोदकै स्तर्पयित्वा पितृन् स्नात्वा द्विजोत्तमः ॥८६ न जीव पितृको दद्याद्धोमान्तं वा विधीयते । तेषां चापि समादद्यात्तेषां चैके प्रचक्षते ॥८७ पिता पितामहश्चैव तथैव प्रपितामहः । यो यस्य म्रियते तस्मै देयं मान्यस्य ते न तु ॥८८ भोजयेद्वापि जीवन्तं यथाकामं तु भक्तितः । न जीवन्तमतिक्रम्य ददाति श्रयते श्रुतिः ॥८६ द्वामुल्यायणको दद्याद्वीजहेतुस्तथाहि सः। रिक्तया भायंया दद्यानियोगोत्पादितो यदि ॥६० अनियुक्तः सुतो यस्तु शुक्रतो जायते विह। प्रदद्याद्वीजिने पिण्डं क्षेत्रिणे तु तदन्यथा ॥६१ द्वौ पिण्डौ निर्वपेत्ताभ्यां क्षेत्रिणे बीजिने यथा। कीर्तयेदथ वैकस्मिन् बीजिनं क्षेत्रिणे ततः ॥६२ मृतेऽहनि तु कर्तव्यमेकोद्दिष्टविधानतः : आशौचत्वनिरीक्षाणः काम्यं कामयते पुनः॥६३ पूर्वाह्न चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना। देवं तत्स वमेवं स्यान्न वै कार्य्या बहिः क्रिया ॥६४