________________
१५८५
ऽध्यायः
श्राद्धप्रकरणवर्णनम्। दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद् बहु देयश्च नोऽस्त्विति ॥७३ पिण्डांस्तु भोज्यं विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ।।७४ मध्यमं तं ततः पिण्डं दद्यात्पल्यै सुतार्थकः । प्रक्षाल्य हस्तावाचम्य ज्ञातिशेषेण भोजयेत् ॥७५ ज्ञतिष्वपि च तुष्टेषु स्वान् भृत्यान् भोजयेत्ततः। पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।।७६ नोद्वीक्षेत तदुच्छिष्टं यावन्नास्तं गतोरविः । ब्रह्मचर्य चरेतान्तु दम्पती रजनीं तु ताम् ॥७७ दत्त्वा श्राद्धं ततो भुक्ता सेवते यस्तु मैथुनम् । महारौरवमासाद्य कीटयोनि ब्रजेत् पुनः॥७८ शुचिरक्रोधनः शान्तः सत्यवादी समाहितः। स्वाध्यायञ्च तथा ध्यानं कर्ता भोक्ता विसर्जयेत् ॥७६ श्राद्धं दत्त्वा परं श्राद्धं भुञ्जते ये द्विजातयः । महापातकिना तुल्या यान्ति ते नरकान् वहून् ॥८० एष वोऽभिहितः सम्यक् श्राद्धकल्पः सनातनः । आमं निवर्तयन्नित्यमुदासीनो न तत्त्वतः ॥८१ अनग्निरध्वगो वापि तथैव व्यसनान्वितः । आमश्राद्धं द्विजः कुर्याद् वृषलस्तु सदैव हि ॥८२ आमश्राद्धं द्विजः कुर्याद्विधिज्ञः श्रद्धयान्वितः । तेनाग्नौ करणं कुर्यात् पिण्डांस्तैरेव निर्वपेत् ।।८३