________________
औशनसस्मृतिः।
पञ्चमोन पत्त्या विषमं दद्यात् न याचेत न वादयेत् । याचितादपि चात्मानं नरकं याति भीषणम् ॥६२ भुञ्जीत वाग्यतो स्पृष्टं न ब्रूयात् प्रकृतान् गुणान् । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥६३ नानासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः। बहूनां पश्यतां सोऽज्ञः पङ्क्त्या हरति किल्विषम् ॥६४ न किञ्चिद्वर्जयेत् श्राद्ध नियुक्तस्तु द्विजोत्तमः । न माषं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥६५ यो नाश्नाति द्विजो माष नियुक्तः पितृकर्मणि । स प्रेत्य पशुतां याति सन्ततामेकविंशतिम् ॥६६ स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि । इतिहासपुराणानि श्राद्धकल्पान् सुशोभनान् ॥६७ ततोऽन्यमुत्सृजेद् भुक्तेष्वग्रतो विकिरेद् भुवि । पृष्टा स्वदितमित्येव तृप्तानाचामयेत्ततः ॥६८ आचान्ताननुजानीयादभितो रम्यतामिति । स्वस्थाः स्मेति च तं ब्रूयुर्ब्राह्मणा स्तदनन्तरम् ।।६६ ततो भुक्तवतां तेषामन्नशेषन्तु वेदयेत् । यथा ब्रूयात्तथा कुर्य्यादनुज्ञातस्तु तैर्द्विजैः ॥७० पित्रोः स्वदितमित्येवं वाच्यं गोष्ठेषु सूनृतम् । सम्पन्नमित्याभ्युदये देवेनोच्यत इत्यपि ॥७१ विसृज्य ब्राह्मणांस्तान् वै देवपूर्वन्तु वाग्यतः । दक्षिणां दिशमाकान् याचतेऽदो वरान् पितॄन् ।७२