________________
१५८०
औशनसस्मृतिः ।
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमव्ययम् । चोष्यं पेयं समृद्ध ं च यथा शक्त्युपकल्पयेत् ॥ १६ ततो निवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् । अभिगम्य यथामार्गं प्रयच्छेद्दन्तधावनम् ॥२० सैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवं तु पूर्वकम् ॥२१ तत्र स्नात्वा निवृत्तेभ्यः प्रत्युत्थानकृतञ्जलिः । पाद्यमाचमनीयं च संप्रच्छेद्यथाक्रमम् ॥२२ ये चात्र विवदेरन् वै विप्राः पूर्वं निमन्त्रिताः । प्राङ् मुखान्यासनान्येषां सदर्भोपहितानि च ॥ २३ दक्षिणायैकदर्भाणि प्रोक्षितानि तिलोदकैः । तेषूपवेशयेदेतान् ब्राह्मणान् देवकल्पकान् ||२४
अस्यन्ध्यमिति संकल्प्य त्वासिरंस्थे पृथक् पृथक् । द्वौ देवे प्राङ मुखौ पित्र्ये त्रयोदङ्मुखास्तथा ॥ २५ एकैकं वा भवेत्तत्र एवं मातामहेष्वपि । सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् । पञ्चैतान्विस्तरोहन्ति तस्मैनहेत विस्तरम् ||२६
अथवा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतिशीलादिसम्पन्नमलक्षणविवर्जितम् ॥२७
पथ्यमो
प्रशस्तपात्रे चान्नन्तु सर्वस्मात् प्रयतात्मनः । देवतायतने चास्मै त्रिलोकात् सम्प्रवर्त्तते ॥२८