________________
चतुर्थों
१५७६ औशनसस्मृतिः।
मातामहं मातुलश्च स्वस्त्रेयं श्वशुरं गुरुम् । दौहित्रं विबुधं सर्वमग्निकल्पांश्च भोजयेत् ॥१४ न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । पैशाचदक्षिणाहीनैर्वामुत्र फलसम्पदः ।।१५ कामं श्राद्ध ऽचयेन्मित्रं नाभिरूपमतित्वरम् । द्विषतां हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥१६ तथानुचेद्धविर्दत्त्वा न दाता लभते फलम् । यावतो असते पिण्डान् हव्यकव्येषु मन्त्रवित् ॥१७ ततोऽहि असते प्रेत्य दीप्तान स्थूलानधोमुखान् । अथ विद्यानुकूले हि युक्ताश्च स वृतोऽथवा ॥१८ यौते भुञ्जते हव्यं तद्भवेदासुरं द्विजाः ।। यश्च वेदश्च वेदी च विच्छेद्यत त्रिपूरुषम् ॥१६ स वै दुर्ब्राह्मणो ज्ञेयः श्राद्धादौ न कदाचन । शूद्रप्रेष्योद्धतो राज्ञो वृषलो ग्रामयाजकः ।।२० बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः। दत्त्वा तु वेदनात्यर्थं पतितान्मनुरब्रवीत् ॥२१ वेदविक्रयिणश्चैते श्राद्धादिषु विगहिताः । श्रुतिविक्रयिणो यत्र परपूर्वाः समुद्रगाः ॥२२ असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः । असंस्तुताध्यापका ये भृतकान् पाठयन्ति ये ॥२३ अधीयीत तथा वेदान् भृतकास्ते प्रकीर्तिताः। वृद्धश्रावकनिगूढाः पञ्चरात्रविदो जनाः ॥२४