________________
१५७४
औशनसस्मृतिः ।
सम्बत्सरन्तु गव्येन पयसा पायसेन च । सदैव सस्यमांसेन तृप्तिर्द्वादशवार्षिकी ॥ १४२ कालशाकं महाशाकं खगलोहामिषं मधु । अनन्तान्येव च कल्पन्ते मूलान्यन्यानि सर्वशः ॥ १४३ कृत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वै द्विजः । दद्याच्छ्राद्ध े प्रयत्नेन दत्तस्याक्षयमुच्यते ॥१४४ पिप्पलीक्रमुकं चैव तथा चैव ससरकम् । कश्मलालाबुवार्ताकान् मन्त्रणं सारसं तथा ॥१४५ कूटभ्य भद्रमूलभ्व तण्डुलीयकमेव च । राजमाषांस्तथा क्षीरं माहिषभ्व विवर्जयेत् ॥१४६ कोद्रवान् कोविदारांश्च स्थलपाक्या मरीस्तथा । वर्जयेत्सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥१४७
इत्यौशनसस्मृतौ तृतीयोऽध्यायः ।
॥ अथ चतुर्थोऽध्यायः ॥ श्राद्धप्रकरणवर्णनम् ।
चतुर्थी
स्नात्वा यथोक्तं सन्तर्प्य पितृदेवान् ऋषींस्तथा । पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ १ पूर्वमेव निरीक्षेत ब्राह्मणान्वेदपारगान् । तीर्थं तद्धव्यकव्यानां प्रदाने चातिथिः स्मृतः ||२