SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धप्रकरणवर्णनम् । देशानान्तु विशेषेण भवेत् पुण्यमनन्तकम् । गयायामक्षयं श्राद्ध प्रयागे मरणादिषु ॥१३२ गायन्ति गाथां ते सर्वे कीर्तयन्ति मनीषिणः ॥१३३ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्यकोऽपि गयां व्रजेत् ॥१३४ गयां प्राप्यानुषङ्गण यदि श्राद्धं समाचरेत् । तारिताः पितरस्तेन स याति परमाङ्गतिम् ॥१३५ वाराहपर्वते चैव गयां चैव विशेषतः । एवमादिष्वतीतेषु तुष्यन्ति पितरस्तदा ॥१३६ ब्रीहिभिश्च यवैरिद्भिर्मलफलेन वा । श्यामाकैश्च तु वै शाकैर्नीवारैश्च प्रियङ्गुभिः ॥१३७ गोधूमैश्च तिलैर्मुद्गर्मापैः प्रीणयते पितॄन् । मृष्टान् फलरसानिक्षुन् मृदुकान सस्यदाडिमान् विदार्याश्च करण्डाश्च श्राद्धकाले प्रदापयेत् । लाजां मधुयुतां दद्याद् दध्ना शकरया सह ॥१३८ दद्यात् श्राद्ध प्रयत्नेन शृङ्गां गजशुकै कान् । द्वौ मासौ मत्स्यमांसेन त्रिमासान् हरिणेन च ॥१३॥ औरभ्रणाथ चतुरः शाके नेह च पञ्च तु । षण्मासांश्छागमांसेन रौरवेण च वै नतु ॥१४० दशमासांस्तु तृप्यन्ति वराहमहिषाविकैः । शशर्णवृकयोमांसैमासानेकादशैवतु ॥१४१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy