________________
१५७०
औशनसस्मृतिः। [तृतीयोआचान्तोऽक्रोधनो नक्तं पश्चात्तु भोजनं चरेत् । इह व्याहृतिभिस्त्वन्नं परिधायोदकेन तु ॥१०० परिषेचनमन्त्रोण परिषिच्य ततः परम् । चित्रगुप्तबलिं दत्त्वा तदन्नं परिषिच्य च ॥१०१ अमृतोपस्तरणमसीत्यापोशनक्रियां चरेत् । स्वाहाप्रणवसंयुक्तं प्राणायेत्याहुतिं ततः ॥१०२ अपानायाहुति हुत्वा व्यानाय तदनन्तरम् । उदानाय ततः कुर्यात्समानायेति पञ्चमम् ॥१०३ विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः । शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् । ध्यात्वा तन्मानसे देवमात्मानं वै प्रजापतिम् ।।१०४ अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदयं गोरिति मन्त्रतः॥१०५ त्रिपदा वा त्रिरावृत्य सर्वपापप्रणाशनीम्। प्राणानां प्रन्थिरसीत्यालभेद्धृदयं ततः ॥१०६ आचम्याङ्गुष्ठमानीय पादाङ्गुष्ठेन दक्षिणम् । निःस्रावयेद्धस्तजलमूर्द्धहस्तः समाहितः ॥१०७ हुत्वानुमन्त्रणं कुर्यात् स्वधायामिति मन्त्रतः। अथोक्षणे स्वमात्मानं यो जपेद् ब्रह्मणेति च ॥१०८ सर्वेषामेव यागानामात्मयागः परः स्मृतः। अथ श्राद्धममावास्याप्राप्तं कायं द्विजोत्तमैः ॥१०६