________________
नित्यनैमित्तिक विधिवर्णनम् ।
सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः । अनसूयो मृदुर्दान्तो गृहस्थः प्रत्यवर्तते ॥ ६० उदानाय ततः कुर्यात्समानायेति पश्चमम् । विज्ञाय तस्वमेतेषां जुहुयादात्मनि द्विजः ॥६१ शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् । ध्यात्वा तन्मान से देवमात्मानं वै प्रजापतिम् ॥६२
ऽध्यायः ]
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदयं गौरिति भाषयेत् ॥६३ अधीत्य विधिवद्वेदानथं चैवोपलभ्य च । धर्म्मकायनिवृत्तिश्वेदेतद्विज्ञानमुच्यते ॥१४ यः स्वयं नियतो भूत्वा धर्मपाठं पठेद्विजः । अध्यापयेच्छ्रावयेद् वा ब्रह्मलोके महीयते ॥ ६५ प्रातः कृत्यं समाप्याथ वैश्वदेवपुरःसरम् । मध्याह्न भोजयेद्विप्रान् सम्यक् भूतात्मभावनः ॥६६ प्राङ्मुखस्तानि भुञ्जीत सूर्याभिमुख एव वा । आसीनस्त्वासने शुद्ध भूमौ पादौ निधापयेत् ॥६७ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋणं भुङ्क्ते उदङ्मुखः । पश्चात् स भोजनं कुर्यात् भूमौ वा तन्निधापयेत् ॥६८ उपवासेन तत्तुल्यमित्येवम्भार्गवोऽब्रवीत् । उपलिप्य शुचौ देशे पादौ प्रक्षाल्य वै करौ ॥६६
१५६६