________________
१५६४
औशनसस्मृतिः ।
हरते दुष्कृतं तस्य शिष्यस्य वत्सरे गुरुः । आचार्यपुत्रशुश्रूषु ज्ञनदो धार्मिकः शुचिः ॥३५ शक्तो गुर्वीर्ह्यमेधावी नाध्याप्यो दशधर्मतः । कृतज्ञश्च तथा द्रोही मेधावी शुभकृन्नरः || ३६ प्राप्य विप्रोऽप्यविधिवत् षडध्यात्मा द्विजोत्तमैः । एतेषु ब्राह्मणो दानमन्यत्र न यथोदितम् ||३७ आचम्य संयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ||३८ अधीष्व भो ! इति ब्रूयात् विरामोऽस्त्विति वाचयेत् । प्राक्कुशेषु समासीनः पवित्रैरवपावितः ॥३६ प्राणायामै स्त्रिभिः पूर्व तथा चोङ्कारमर्हति । ब्राह्मणः प्रणवं कुर्याद्दत्ते च विधिवद्विजः ॥४० कुर्यादध्ययनं नित्यं ब्रह्माञ्जलि कृत स्थितिः । सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः ॥४१ अधीते विधिवन्नित्यं ब्रह्मण्याच्च्यवतेऽन्यथा । योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ॥४२ प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि । यज्ञं योऽधीते सततं दध्ना प्रीणाति देवता ||४३ सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् । अथर्वाङ्गिरसो नित्यमध्यात् प्रीणाति देवता ॥४४ धर्माङ्गानि पुराणानि मीमांसैस्तृप्यते सुरान् । अप समीपे नियतो नैत्यकं विधिमाश्रितः ॥४५
[ तृतीयो