________________
ऽध्यायः] ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम्। १५६३
श्रेयः सुगुरुववृत्ति नित्यमेवं समाचरेत् । गुरुपत्नीषु पुशेषु गुरोश्चैव स्वबन्धुषु ।।२४ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मसु । अध्यापयन् गुरुमुतो गुरुवन्मानमर्हति ॥२५ उत्सादनं वै गात्राणां स्नानं चोच्छिष्टभोजने। न कुर्याद् गुर पुत्रस्य पादयोः शौचमेव च ॥२६ गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः। असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनः ॥२७ अभ्यञ्जनं नापनञ्च गात्रोत्सादनमेव च।। गुरुपल्या न कार्याणि केशानाञ्च प्रशोधनम् ।।२८ गुरुपत्नी च युवती नाभिवाघेह पादयोः । कुर्वीत वदनं भूम्यामसावहमिति ब्रुवन् ।।२६ विप्रस्य पादग्रहणमन्वहश्चाभिवादनम् । गुरुदारेषु कुर्वीत सदा धर्ममनुस्मरन् ।।३० मातृष्वसा मातुलानी श्वश्रूश्चापि पितृष्वसा । संपूज्या गुरुपत्नी च समास्ता गुरुभार्यया ॥३१ भ्रातृभार्योपसंग्राह्या ज्ञातिसम्बन्धयोषितः । पितुर्भगिन्या मातुश्च जायायाश्च स्वसर्यपि ॥३२ मातृवद् वृत्तिमातिष्ठेन्माता तेभ्यो गरीयसी। । एवमाचारसम्पन्नमात्मवन्तं सदा हितम् ॥३३ वेदं धर्म पुराणश्च तथा तत्त्वानि नित्यशः। सम्वत्सरोषिते शिष्ये गुरुज्ञान मनिर्दिशेत् ।।३४