________________
१५६१
ऽध्यायः] ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम्।
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् । आसीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः । न च शय्यासनं चास्य सर्वदा गुरुसन्निधौ ॥३ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् । नोदाहरेदस्य नाम परोक्षमपि केवलम् ॥४ न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥५ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्त्तते । कौँ तत्र पिधातव्यो गन्तव्यं परितोऽन्यतः॥६ दूरस्थो नार्चयेद्देवान्न क्रुद्धो नान्तिके स्त्रियः। न चैवास्योत्तरं ब्रूयान्न तेनासीत सन्निधौ ॥७ उदकुम्भं कुशान् पुष्पं समिधोऽप्याहरेत्सदा । मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥८ नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं तस्य छायामपि कदाचन ॥६ ये दन्तकाष्ठादीन् लब्ध्वा न चास्यै विनिवेदयेत् । अनापृच्छय न गन्तव्यन्नत्वप्रियहिते रतः॥१० न पादौ स्थापयेदस्य सन्निधाने कदाचन । जृम्भितं हसितं चैव क्षपकं प्रावरणं तथा ॥११ वर्जयेत् सन्निधौ नित्यं नखस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः । आसनादौ गुरोः कूर्चे फलके वा समाहितः ।।१२