SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ १५६० ... औशनसस्मृतिः। [तृतीयो नदीज्योतींषि वीक्षित्वा तद्वाह्याभिमुखोऽपि वा। प्रत्यादित्यं प्रत्यनिलं प्रतिसोमं तथैव च ॥४१ आहत्य मृत्तिका कुर्यात् लेपगण्डापकर्षणम् । कुर्यादतन्द्रितः शौचं विशुद्धद्धृतोदकैः ॥४२ नाहरेन्मृत्तिका विप्रः पांशुलां नच कर्दमात् । न मार्गान्नोषराद्देशाच्छौचाविष्टोऽपरस्य च ॥४३ न देवायतनात् कुड्याद् ग्रामान तु कदाचन । उपस्पृशेचतो नित्यं पूर्वोक्तेन विधानतः ।।४४ तारव्याहृतिगायत्र्या वर्णानामेरणैः क्रमात् । तन्मंत्रितं पिबंधस्तु मन्त्राचमनमीरितम् ॥४५ गायत्र्या चमनेनाथ श्रुत्याचमनमीरितम् । . इत्यौशनसस्मृतौ द्वितीयोऽध्यायः। ॥ अथ तृतीयोऽध्यायः ॥ अथ ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम् । एवं देहादिभिर्युक्तः शौचाचारसमन्वितः। आइत्याऽध्ययनं कुर्याद्वीक्षमाणो गुरोर्मुखम् ॥१ नित्यमुखतपाणिश्च सन्ध्याचारसमन्वितः। आस्यतामिति घोक्तश्च नासीताभिमुखं गुरोः २
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy