SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचारिणांधर्म्मसारवर्णनम् । यावत् पिता च माता च द्वावेतौ निर्विकारणम् । तावत् सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः । पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥३५ स पुत्रः सकलं कर्म्म प्राप्नुयात्तेन कम्मैणा । नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः || ३६ तयोः प्रत्युपकारोऽपि न हि कश्चन विद्यते । तयोर्नित्यं प्रियं कुर्य्यात्कर्म्मणा मनसा गिरा । न ताभ्या मननुज्ञातो धर्म्ममेकं समाचरेत् ॥३७ वजयित्वा मुक्तिफलं नित्यनैमित्तिकं तथा । धर्म्मसार: समुद्दिष्टः प्रेत्यानन्दफलप्रदः ॥३८ सम्यगाचारवक्तारं विसृष्टस्तदनुज्ञया । शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि ॥३६ यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते । तेन दोषेण संप्रेत्य निरयं सम्प्रयच्छति ॥४० पुंसाभ्यात्मनि वेषेण पूज्यो भर्त्ता च सम्मतः । यानि दातरि लोकेऽस्मिन्नुपकारोऽपि गौरवम् ॥४१ ये नरा भर्तृ पिण्डार्थं स्वान् प्राणान् सन्त्यजन्ति हि । तेषामेव परान् लोकानुवा च भगवान् भृगुः ॥४२ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजान् गुरून् । असावयमिति ब्रूयात्प्रत्युक्ताय यवीयसः ॥४३ आचार्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोःशब्दपूर्वकं चैनमभिभाषेत धर्म्मवित् ॥४४ ऽध्यायः ] १५५३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy