SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ १५५२ औशनसस्मृतिः । नोदकं धारयेद्भक्षं पुष्पाणि समिधस्तथा । एवं विधानि चान्यानि न देवार्थेषु किभवन ||२४ ब्राह्मणं कुशलं पृच्छेत् क्षत्रियश्वाप्यनामयम् ॥२५ वैश्यं क्षेमं समागम्य शूद्रकारोग्यमेव च । उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ||२६ [ प्रथमो मातुलश्वशुरभ्रातृमातामहपितामहौ । वर्णकाश्च पितृव्यश्च पञ्चैते पितरः स्मृताः ॥२७ माता मातामही गुर्वी पितृमातृस्वसादयः । श्वश्रु पितामही ज्येष्ठा ज्ञातव्या गुरवः स्त्रियः ||२८ इत्युक्त्वा गुरवः सर्वे मातृतः पितृतस्तथा । अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥२६ गुरु दृष्ट्रा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः । न रुपवसेत्साद्धं विवादेनार्थकारणात् ॥३० जीविताथमपि द्वेषं गुरुभिर्नैव भाषणम् । उदितोऽपि गणैरन्यैर्गुरुद्वेषी पतत्यधः ॥ ३१ गुणानामपि सर्वेषां पूजाः पञ्च विशेषतः । तेषामाद्यस्त्रियः श्रेष्ठास्तेषां माता सुपूजिता ॥३२ यो हि वासयति दिवा येन सद्योपदिश्यते । ज्येष्ठो भ्राता च भर्त्ता च पश्च ते गुरवस्तथा ॥ ३३ । आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीयाः प्रयत्नेन पञ्चैते भूतिमिच्छता ॥३४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy