________________
१५५२
औशनसस्मृतिः ।
नोदकं धारयेद्भक्षं पुष्पाणि समिधस्तथा । एवं विधानि चान्यानि न देवार्थेषु किभवन ||२४ ब्राह्मणं कुशलं पृच्छेत् क्षत्रियश्वाप्यनामयम् ॥२५ वैश्यं क्षेमं समागम्य शूद्रकारोग्यमेव च । उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ||२६
[ प्रथमो
मातुलश्वशुरभ्रातृमातामहपितामहौ । वर्णकाश्च पितृव्यश्च पञ्चैते पितरः स्मृताः ॥२७ माता मातामही गुर्वी पितृमातृस्वसादयः । श्वश्रु पितामही ज्येष्ठा ज्ञातव्या गुरवः स्त्रियः ||२८ इत्युक्त्वा गुरवः सर्वे मातृतः पितृतस्तथा । अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥२६ गुरु दृष्ट्रा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः । न रुपवसेत्साद्धं विवादेनार्थकारणात् ॥३० जीविताथमपि द्वेषं गुरुभिर्नैव भाषणम् । उदितोऽपि गणैरन्यैर्गुरुद्वेषी पतत्यधः ॥ ३१ गुणानामपि सर्वेषां पूजाः पञ्च विशेषतः । तेषामाद्यस्त्रियः श्रेष्ठास्तेषां माता सुपूजिता ॥३२ यो हि वासयति दिवा येन सद्योपदिश्यते । ज्येष्ठो भ्राता च भर्त्ता च पश्च ते गुरवस्तथा ॥ ३३
।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीयाः प्रयत्नेन पञ्चैते भूतिमिच्छता ॥३४