________________
ऽध्यायः] ब्रह्मचारिधर्मवर्णनम् ।
उपासने गुरुणाञ्च सन्ध्ययोरुभयोरपि । उपवीती भवेन्नित्यं विधिरेषः सनातनः ॥१३ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । मुज्यभावे कुशानाहु ग्रन्थिनैकेन वा त्रिभिः॥१४ धारयेद्वैल्वपालाशौ दण्डौ केशान्तगो द्विजः। यज्ञाख्यवृक्षजं वाथ सौम्यं वृषणमेव च ॥१५ सायं प्रातर्द्विजः सन्ध्यामुपासीत समाहितः । कामाल्लोभाद्भयान्मोहात् कदा न पतितो भवेत् ॥१६ अग्निकार्य ततः कुर्यात्सायं प्रातः प्रसन्नधीः । स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ॥१७ देवाभ्यर्चान्ततः कुर्यात् पुष्पैः पत्रेण चाम्बुभिः । अभिवादनशीलः स्यान्नित्यं वृद्धष्टधर्मतः॥१८ असावहम्भो नामेति सम्यक् प्रणतिपूर्वकम् । आयुरारोग्यवान् वित्तं द्रव्याद्यपरिवर्जितः ।।१६ आयुष्मान् भव सौम्येति वाच्यो विप्राभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरस्ततः ॥२० यो न चेत्यभिवादस्य द्विजः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः।।२१ सव्येन पाणिना कार्य उपसंग्रहणं गुरोः। सव्येन सव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणम् ।।२२ लौकिकं वैदिकं वाऽपि तथाध्यात्मिकमेव वा। आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत् ॥२३