SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १५४६ सच्छूद्रलक्षणवर्णनम् । सच्छूद्रं तं विजानीयादसच्छद्रस्ततोऽन्यथा । चौर्यात् काकवचो ज्ञेयश्चाश्वानां तृणवाहकः ॥५० एतत् संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः। जात्यन्तराणि दृश्यन्ते संकल्पादित एव तु ॥५१ इत्यौशनसं धर्मशास्त्रं समाप्तम् । शुक्र ( औशनस ) संहिता समाप्ता। ॥ अथ ॥ *॥ औशनसस्मृतिः ॥* ॥ श्रीगणेशाय नमः ॥ __...००... ॥ प्रथमोऽध्यायः ॥ अथ ब्रह्मचारिणां क्रमागतकर्तव्य वर्णनम् । शौनकाद्याश्च मुनय औशनं भार्गवं मुनिम् । नत्वा पप्रच्छुरखिलं धमशास्त्रविनिर्णयम् ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy