SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्राणाग्निहोत्रविधिवर्णनम् । अथाप्युदाहरन्ति ॥ ६ पाति नाति च दातारमात्मानं चैव किल्विषात् । वेदेन्धनसमृद्धषु हुतं विप्रमुखाग्निषु ॥७ न स्कन्दते न व्यथते नैनमध्यापथेच्च यत् । वरिष्ठमग्निहोत्रात्तु ब्रह्मणस्य मुखे हुतम् ॥८ ध्यानाग्निः सत्योपचयनं क्षान्त्या पुष्टिश्रवं त्रिः पुरोडाशमहिंसा च संतोषो यूपः कृच्छ्रं भूतेभ्योऽभयदाक्षिण्यं स्मृतिं कृत्वा क्रतुं मानसं याति क्षयं बुधः ॥६ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीवनाशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ १० या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । याऽसौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति । ४१ नमोऽस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातवे । वसिष्ठाय वसिष्ठायेति ॥ १२ इति वासिष्ठ धर्मशास्त्रे त्रिंशोऽध्यायः ॥ समाप्ताचेयं वशिष्ठस्मृतिः । तत्सत् । مد १५४३ h pepper
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy