________________
ऽध्यायः ]
प्राणाग्निहोत्रविधिवर्णनम् ।
अथाप्युदाहरन्ति ॥ ६
पाति नाति च दातारमात्मानं चैव किल्विषात् । वेदेन्धनसमृद्धषु हुतं विप्रमुखाग्निषु ॥७ न स्कन्दते न व्यथते नैनमध्यापथेच्च यत् । वरिष्ठमग्निहोत्रात्तु ब्रह्मणस्य मुखे हुतम् ॥८ ध्यानाग्निः सत्योपचयनं क्षान्त्या पुष्टिश्रवं त्रिः पुरोडाशमहिंसा च संतोषो यूपः कृच्छ्रं भूतेभ्योऽभयदाक्षिण्यं स्मृतिं कृत्वा क्रतुं मानसं याति क्षयं बुधः ॥६ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीवनाशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ १० या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । याऽसौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति । ४१ नमोऽस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातवे
।
वसिष्ठाय वसिष्ठायेति ॥ १२
इति वासिष्ठ धर्मशास्त्रे त्रिंशोऽध्यायः ॥
समाप्ताचेयं वशिष्ठस्मृतिः ।
तत्सत् ।
مد
१५४३
h pepper