________________
ऽध्यायः] दानादीनां फलनिरूपणवर्णनम्
॥ अथैकोनत्रिंशोऽध्यायः॥ ..
अथ दानादीनां फलनिरूपणम् । दानेन सर्बकामानवाप्नोति ॥१ चिरजीवित्वं ब्रह्मचारी रूपवान् ॥२ अहिंस्युपपद्यते स्वर्गम् ॥३ अग्निप्रवेशाद्ब्रह्मलोकः ॥४ मौनात्सौभाग्यम् ॥५ नागाधिपतिरुदकवासात् ॥६ नीरुजः क्षीणकोशः ॥७ तोयदः सर्वकामसमृद्धः ।।८ अन्नप्रदाता सुचक्षुः ॥६ स्मृतिमान्मेधावी सर्वतोऽभयदाता ॥१० गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ॥११ शय्यासनदानादन्तःपुराधिपत्यम् ॥१२ छत्रदानाद्गृहलाभः ॥१३ गृहप्रदो नगरमाप्नोति ॥१४ उपानत्प्रदाता यानमासादयति ॥१५ अथाप्युदाहरन्ति-॥१६ यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षि(शि)तः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥१७ विप्रायाऽऽचमनाथं तु दद्यात्पूर्ण कमण्डलुम् । प्रेत्य तृप्तिं परां प्राप्य सोमपो जायते पुनः॥१८ अनडुहां सहस्राणां दानानां धुर्यवाहिनाम् । सुपात्रे विधिदत्तानां कन्यादानेन तत्समम् ॥१६