________________
ऽध्यायः ] स्त्रीणां पतनहेतवः सर्ववेदपवित्राभिधानवर्णनम् १५३६
न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥३ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।।४ पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः। गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥५ तासां सोमोऽदद(दा) च्छौचं गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वभक्षत्वं तस्मानिष्कल्मषाः स्त्रियः॥६ त्रीणि स्त्रियः(याः) पातकानि लोके धर्मविदो विदुः । भर्तुर्वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥७ वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने। स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः॥८ अजाश्वा मुखतो मेध्या गावो मेध्यास्तु पृष्ठतः । ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ।। सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥१० अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्डानि पावमान्यो दुर्गा सावित्रिरेव च (१) ॥११ अभीषङ्गाः पदस्तोमाः सामानि व्याहृतिस्तथा (?) । भारुण्डानि च सामानि गायत्रं रैवतं तथा ॥१२ पुरुषव्रतं न्यासं च तथा देवव्रतानि च । अब्लिङ्गं वार्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥१३
६७