SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ १५३६ वसिष्ठस्मृतिः। [सप्तविंशोयथाऽन्नं मधुसंयुक्तं मधु वाऽनेन संयुतम्। एवं तपश्च विद्या च संयुक्त भेषजं महत् ॥१६ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनत्यकम् । सदाऽपि पापकर्माणमेनो न प्रतियुज्यत, एनो न प्रतियुज्यत । इति ॥२० इति वासिष्ठे धर्मशास्त्रे षड्विंशोऽध्यायः॥ ॥ सप्तविंशोऽध्यायः॥ अथ वेदाध्ययन प्रशंसावर्णनम् । यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते। सर्व तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥१ यथा बातबलो वह्निर्दहत्यामा॑नपि दुमान् । तथा दहति वेदाग्निः कर्मजं दोषमात्मनः॥२ हत्वाऽपि स इल्लिोकान्भुञ्जानोऽपि यतस्ततः । ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किंचन ॥३ न वेदबलमाश्रित्य पापकर्मरतिभवेत् । अज्ञानाञ्च प्रमादाच्च दाते कर्म नेतरत्॥४ तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः । ऋचमेकां च योऽधीते तच्च तानि च तत्समम् ॥५.
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy