________________
१५३४
वसिष्ठस्मृतिः ।
[ षर्विशो
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते स उच्यत इति ॥
इति वासिष्ठे धर्मशास्त्रे पथ्वविंशोऽध्यायः ।
sheeshestha. Prefe
|| अथ षडूविंशोऽध्यायः ॥ अथ साधारणपापक्षयोपायाभिधानवर्णनम् । प्राणायामान्धारयेत्त्रीन्यो यथाविध्यतन्द्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १ कर्मणा मनसा वाचा यदहा कृतमैनसम् । आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ॥२ कर्मणा मनसा वाचा यद्राच्या कृतमैनसम् । उत्तिष्ठन्पूर्वसंध्यां तु प्राणायामैर्व्यपोहति ॥ ३ प्राणायामैर्य आत्मानं संयम्याssस्ते पुनः पुनः । संदध्याच्चाधिकैर्वाऽपि द्विगुणैर्वा परं तु यः ॥४ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रणहनं मासात्पुनन्त्यहरहः कृताः ॥ ५ जप्त्वा कौत्समपेत्येतद्वासिष्ठं चेत्यृचं प्रति । सावित्रं शुद्धवत्यश्च शुरापोऽपि विशुध्यति ॥ ६ सकृज्जप्त्वाऽस्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥७
G