SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Sध्यायः ] रेतसः प्रयत्नोत्सर्गादिविषये प्रायश्चित्तवर्णनम् । १५२६ एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु वा समावर्तनात्तिर्यग्योनिव्यवाये ॥२ शुक्लमृषभं दद्यात् ॥३ गां गत्वा शूद्रावघेन दोषो व्याख्यातः ॥४ ब्रह्मचारिणः शवकर्मणो ब्रतान्निवृत्तिरन्यत्र मातापित्रोः ॥५ स व्याधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सवं प्राश्नीयात्। गुरुप्रयुक्तश्चेन्द्रियेत त्रीन्कृच्छ्रांश्चरेद्गुरुः ॥७ ब्रह्मचारी चंन्मांसमश्नीयादुच्छिष्टभोजनीयं कृच्छं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत् ॥८ श्राद्धसूतक भोजनेषु चैवम् ॥६ अकामतोपनतं मधु वाजसनेयके न दुष्यतीति विज्ञायते ॥ १० य आत्मत्याग्यभिशस्तो भवति सपिण्डानां प्रेतकर्मच्छेदः ||११ काष्ठजललोष्टजलपाषाणशस्त्र विषरज्जुभिर्य आत्मानमव सादयति, स आत्मा भवति ||१२ अथाप्युदाहरन्ति ॥ १३ य आत्मत्यागिनः कुर्यात्स्नेहात्प्रेतक्रियां द्विजः । स तप्तकृच्छ्रसहितं चरेञ्चान्द्रायणत्रतम्, इति ॥१४ चान्द्रायणं परस्ताद्वक्ष्यामः ॥१५ आत्महननाध्यवसाये त्रिरात्रम् ||१६ जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत्, त्रिरात्रं ह्युपवसेनित्यं स्निग्धेन वाससा प्राणानात्मनि चाऽऽयम्य त्रिः पठेदघमर्षणमिति ।।१७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy