________________
Sध्यायः ] रेतसः प्रयत्नोत्सर्गादिविषये प्रायश्चित्तवर्णनम् । १५२६ एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु वा समावर्तनात्तिर्यग्योनिव्यवाये ॥२
शुक्लमृषभं दद्यात् ॥३
गां गत्वा शूद्रावघेन दोषो व्याख्यातः ॥४ ब्रह्मचारिणः शवकर्मणो ब्रतान्निवृत्तिरन्यत्र मातापित्रोः ॥५ स व्याधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सवं प्राश्नीयात्। गुरुप्रयुक्तश्चेन्द्रियेत त्रीन्कृच्छ्रांश्चरेद्गुरुः ॥७
ब्रह्मचारी चंन्मांसमश्नीयादुच्छिष्टभोजनीयं कृच्छं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत् ॥८
श्राद्धसूतक भोजनेषु चैवम् ॥६
अकामतोपनतं मधु वाजसनेयके न दुष्यतीति विज्ञायते ॥ १० य आत्मत्याग्यभिशस्तो भवति सपिण्डानां प्रेतकर्मच्छेदः ||११ काष्ठजललोष्टजलपाषाणशस्त्र विषरज्जुभिर्य आत्मानमव सादयति, स आत्मा भवति ||१२
अथाप्युदाहरन्ति ॥ १३
य आत्मत्यागिनः कुर्यात्स्नेहात्प्रेतक्रियां द्विजः । स तप्तकृच्छ्रसहितं चरेञ्चान्द्रायणत्रतम्, इति ॥१४
चान्द्रायणं परस्ताद्वक्ष्यामः ॥१५
आत्महननाध्यवसाये त्रिरात्रम् ||१६
जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत्, त्रिरात्रं ह्युपवसेनित्यं स्निग्धेन वाससा प्राणानात्मनि चाऽऽयम्य त्रिः पठेदघमर्षणमिति ।।१७