SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १५२८ वसिष्ठस्मृतिः। [त्रयोविंशोअथाप्युदाहरन्ति ॥४ वैश्वानरी व्रातपती पवित्रेष्टिं तथैव च । सकृतौ प्रयुञ्जानः पुनाति दशपूरुषम् , इति ॥५ उपवासन्यायेन पयोत्रतता फलभक्षता प्रसृतयावको हिरण्यप्राशनं सोमपानमिति मेध्यानि ॥६ सर्वे शिलोच्चयाः सर्वाः सवन्त्यः पुण्या ह्रदास्तोन्युषिनिवासगोष्ठपरिष्कन्धा इति देशाः ॥७ संवत्सरो मासश्चतुर्विशत्यहो द्वादशाहः षडहस्त्र्यहोऽहोरात्र इति कालाः ॥८ एतान्येवानादेशे विकल्पेन क्रियेरन् , एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ कृच्छातिकृच्छौ चान्द्रायणमिति सर्वप्रायश्चितिः सर्वप्रायबित्तिरिति ॥१० इति वासिष्ठे धर्मशास्त्र द्वाविंशोऽध्यायः । ॥ अथ त्रयोविंशोऽध्यायः ॥ अथ ब्रह्मचारिणः स्त्रीगमने प्रायश्चित्तवर्णनम् ।। ब्रह्मचारी चेत्रियमुपेयादरण्ये चतुष्पथे लौकिकेग्नौ रक्षोदैवतं गर्दभं पशुमालभेत, नैऋतं वा चरु निवपेत् , तस्य जुहुयात्कामाय स्वाहा, कामकामाय स्वाहा, नित्यै स्वाहा, रक्षोदेवताभ्यः स्वाहेति ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy