________________
ऽध्यायः] अयाज्ययाजनादि प्रायश्चित्तवर्णनम् । १५२७
वानप्रस्थो दीक्षाभेदे कृच्छं द्वादशरात्रं चरित्वा महाकक्षे(क्ष) वर्धयेत् ॥३५ भिक्षुकैर्वा (को वा )नप्रस्थवल्लोभवृद्धिवजं स्वशास्त्रसंस्कारश्च स्वशास्त्रसंस्कारश्चेति ॥३६
इति वासिष्ठे धर्मशास्त्रे एकविंशोऽध्यायः।
॥ द्वाविंशोऽध्यायः ।।
अथायाज्ययाजनादि प्रायश्चित्तवर्णनम्। अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयति अप्रतिग्राह्यं वा प्रतिगृह्णाति अनन्नं वाऽश्नाति अनाचरणीयमेवाऽऽचरति तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते, न कुर्यादित्याहुने हि कर्म क्षीयत इति, कुर्यादित्येव तस्माच्छ तिनिदर्शनात्तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजत, इति ॥१ . वाचाऽभिशस्तो गोसवेनाग्निष्टुता यजेत ॥२ तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानमुपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दः संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनि(न)रौहिणे सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥३