________________
वसिष्ठस्मृतिः ।
अपि वैतेन कल्पेन गायत्री परिवर्तयेत् ।
अपि वाऽग्निमुपसमाधाय कूष्माण्डैर्जुहुयाद् घृतम् ॥१८ यच्चान्यन्महापातकेभ्यः सर्वमेतेन पूयत इत्यथाप्याचामेत् ॥१६ अग्निश्च मा मन्युश्चेति प्रातर्मनसा पापं ध्यात्वों पूर्वाः सत्यान्ता व्याहृतीर्जपेदघमर्षणं वा पठेत् ||२०
मानुषास्थि स्निग्धं स्पृष्ट्रा त्रिरात्रमाशौचमस्निग्धे त्वहोरात्रम् ।।२१ शवानुगमने चैवम् ||२२
१५३०
[ त्रयोविंशो
अधीयानानामन्तरागमने त्वहोरात्रमभोजनम्, त्रिरात्रमभोजनम्, त्रिरात्रमभिषेको विवासश्चान्योन्येन ||२३ श्वमार्जारनकुलशीघ्रगाणामहोरात्रम् ॥२४
श्वकुक्कुटप्राम्यसूकरकङ्कगृध्रभासपारावतमानुषकाकोलूकमांसादने सप्तरात्रमुपासो निष्पुरीषभावो घृतप्राशः पुनः संस्कारश्च ॥ २५
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य ततः शुचि:, इति ॥ २६
कालोऽग्निर्मनसः शुद्धिरुदकार्कावलोकनम् । अविज्ञानं च भूतानां षड्विधा शुद्धिरिष्यते इति ||२७ श्वाचाण्डालपतितोपस्पर्शने सचैलं स्नातः सद्यः पूतो भवतीति विज्ञायते ॥२८
पतित चाण्डालशववहने त्रिरात्रं वाग्यता अनश्नन्त आसीरन्, सहस्र परमं वा तदभ्यसन्तः, पूता भवन्तीति विज्ञायते ॥ २६