________________
ऽध्यायः] प्रायश्चित्तप्रकरणवर्णनम् । .१५२१
गुरुतल्पगः सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणामुखो गच्छेत् ।।१४ यत्रैव प्रतिहन्यात्तत्र तिष्ठेदाप्रलयम् ॥१५ निष्कालको वा घृताभ्यक्तस्तप्तां सूर्मी परिष्वजेन्मरणात्पूतो भवतीति विज्ञायते ॥१६ आचार्यपुत्रशिष्यभार्यासु चैवम् ॥१७ योनिषु च गुवीं सखीं गुरुसखीमपपात्रां पतितां च गत्वा कृच्छ्राब्दपादं चरेत् ॥१८ एतदेवचाण्डालपतितानभोजनेषु, ततः पुनरुपनयनं, वपनादीनां तु निवृत्तिः ॥१६ मानवं चात्र श्लोकमुदाहरन्ति ॥२०
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । एतानि तु निवर्तन्ते पुनः संस्कारकर्मणि, इति ।।२१ मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छौ घृतं प्राश्य पुनः संस्कारश्च ॥२२ मूत्रशकृच्छुकाभ्यवहारेषु चैवम् ।।२३ मद्यभाण्डे स्थिता आ(अ)पो यदि कश्चिद्विजः पिबेत् । पद्मोदुम्बरबिल्वपलाशानामुदकं पीत्वा त्रिरात्रेणैव शुध्यति ॥ अभ्यासे तु सुराया अग्निवर्णां तां द्विजः पिबेन्मरणात्यूतो भवतीति ।।२५ भ्रणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं गर्भमविज्ञाता हि गर्भाः पुमांसो भवन्ति ॥॥२६